B 160-8 Nīlakaṇṭhadharavaidyaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 160/8
Title: Nīlakaṇṭhadharavaidyaka
Dimensions: 37 x 11 cm x 88 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1137
Remarks:


Reel No. B 160-8 Inventory No. 47463

Reel No.: B 160/8

Title Nīlakaṇṭhadharasaṃgraha

Author Śrīnīlakaṇṭhadhara

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 37.0 x 11.0 cm

Folios 87; folio 7 is missing

Lines per Folio 8–9

Foliation figures in the middle right-hand margin on the verso after the word śrīḥ

Accession No. 1/1137

Manuscript Features

Excerpts

Beginning

oṃ namo nāgendrabhūṣaṇāya ||

śrīnīlakaṇṭhapadapaṅkajam aprameyaṃ

śrīnīlakaṇṭhagamataṃ praṇipatya geyaṃ |

śrīnīla[[kaṇṭha]]bhiṣajā kriyate mudāyaṃ

śrī(2)nīlakaṇṭhadharasaṃjñaka (!) †kogado† yaṃ ||

jananī yasya sāvitrī tāto narahariḥ kṛtī |

dhanvantarikulotpannaḥ śrīdharo yasya mātulaḥ ||

yo nvavāye (3) samākhyātas tripurāridharasya ca |

mahopādhyāyavaryyasya (tenādyasnānanoditaḥ) ||

sādhyāsādhyau cikitsā ca prayogas tasya patrikā ||

bhiṣajāṃ nirṇayo vācyo vedavyāsapra(6)yogataḥ || (fol.1v1–6)

End

tato māsadvayaṃ jagdhā (!) pibet taptajalādikaṃ |

agniñ ca (7) kurute dīptiṃ vaḍavānalasannibhaṃ ||

dhātuvṛddhir ayovṛddhiṃ (!) balaṃ suvipulaṃ tathā |

āmavātaṃ śirovātaṃ granthivātaṃ bhagandaraṃ ||

jānujaṃghāśritaṃ vātaṃ sakaṭī(8)graham eva ca |

aśmerīsutrakṛt vrañcabhagnañ ca timirodaraṃ ||

amlapittaṃ tathā kuṣṭhaṃ pramehaṃ guḍanirgamaṃ |

kāsaṃ pañcavidhaśvāsaṃ jayañ ca viṣamajvaraṃ |

plīhāślī(9)padaṃ gu/// (fol. 88v6–9)

Colophon

Microfilm Details

Reel No. B 160/8

Date of Filming 17-12-1971

Exposures 93

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 31v–32r, 40v–41r and 75v–76r

Catalogued by BK/SG

Date 11-11-2005

Bibliography