B 160-8 Nīlakaṇṭhadharavaidyaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 160/8
Title: Nīlakaṇṭhadharavaidyaka
Dimensions: 37 x 11 cm x 88 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1137
Remarks:
Reel No. B 160-8 Inventory No. 47463
Reel No.: B 160/8
Title Nīlakaṇṭhadharasaṃgraha
Author Śrīnīlakaṇṭhadhara
Subject Āyurveda
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 37.0 x 11.0 cm
Folios 87; folio 7 is missing
Lines per Folio 8–9
Foliation figures in the middle right-hand margin on the verso after the word śrīḥ
Accession No. 1/1137
Manuscript Features
Excerpts
Beginning
oṃ namo nāgendrabhūṣaṇāya ||
śrīnīlakaṇṭhapadapaṅkajam aprameyaṃ
śrīnīlakaṇṭhagamataṃ praṇipatya geyaṃ |
śrīnīla[[kaṇṭha]]bhiṣajā kriyate mudāyaṃ
śrī(2)nīlakaṇṭhadharasaṃjñaka (!) †kogado† yaṃ ||
jananī yasya sāvitrī tāto narahariḥ kṛtī |
dhanvantarikulotpannaḥ śrīdharo yasya mātulaḥ ||
yo nvavāye (3) samākhyātas tripurāridharasya ca |
mahopādhyāyavaryyasya (tenādyasnānanoditaḥ) ||
…
sādhyāsādhyau cikitsā ca prayogas tasya patrikā ||
bhiṣajāṃ nirṇayo vācyo vedavyāsapra(6)yogataḥ || (fol.1v1–6)
End
tato māsadvayaṃ jagdhā (!) pibet taptajalādikaṃ |
agniñ ca (7) kurute dīptiṃ vaḍavānalasannibhaṃ ||
dhātuvṛddhir ayovṛddhiṃ (!) balaṃ suvipulaṃ tathā |
āmavātaṃ śirovātaṃ granthivātaṃ bhagandaraṃ ||
jānujaṃghāśritaṃ vātaṃ sakaṭī(8)graham eva ca |
aśmerīsutrakṛt vrañcabhagnañ ca timirodaraṃ ||
amlapittaṃ tathā kuṣṭhaṃ pramehaṃ guḍanirgamaṃ |
kāsaṃ pañcavidhaśvāsaṃ jayañ ca viṣamajvaraṃ |
plīhāślī(9)padaṃ gu/// (fol. 88v6–9)
Colophon
Microfilm Details
Reel No. B 160/8
Date of Filming 17-12-1971
Exposures 93
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 31v–32r, 40v–41r and 75v–76r
Catalogued by BK/SG
Date 11-11-2005
Bibliography